Ribhus(梵語:ऋभु、ṛbhu,也稱為 Arbhu、Rbhus、Ribhuksan)是一個古老的印度詞,其含義隨著時間的推移而演變。在早期的吠陀文獻中,它指的是太陽神。它演變成風神,在後來的吠陀文本中指代三位男性工匠,他們的能力和苦行使他們成為神靈。他們各自的名字是 Ribhu(或 Rhibhu)、Vaja 和 Vibhvan(也稱為 Vibhu),但他們統稱為 Rhibhus 或 Ribhus(ṛbhú-,複數 ṛbhava,也稱為 Ribhuksan)。他們名字的意思是“聰明、熟練、有創造力、謹慎”,與拉丁語 labor 和哥特語 arb-aiþs 的“勞動、辛勞”同源,也許與英語 elf 同源。 Ribhus 在一些吠陀文學的傳說中被描述為晨光女神 Saranyu 和印度教神 Indra 的三個兒子。在其他傳說中,例如在 Atharvaveda 中,他們是 Sudhanvan 的兒子,Sudhanvan 的意思是優秀的弓箭手。在這兩個傳說中,他們都以其創造能力和創新而聞名,他們設計了戰車、富足的魔牛、河流的通道以及為因陀羅和其他神靈設計的工具,這讓許多人羨慕不已。在後來的印度神話中,Ribhus 以人形出生,然後將他們的創新帶到地球上,保持謙虛和善良。這激怒了一些神靈,Ribhus 被拒絕返回天堂。其他神靈介入並使富有創造力的 Ribhus 不朽。在古代印度教文獻中,他們被尊為聖人、星星或太陽光線。
Ribhus 是藝術家,他們創造了 Indra 的馬、Ashvins 的馬車和 Brihaspati 的神奇母牛,讓他們的父母年輕,並根據 RV 4.51.6 表演了其他“黎明前完成”的精彩作品。根據 Yaska 的說法,他們還建立了祭祀。他們應該放鬆一下,每年在 Agohya 的房子裡閒置十二天(Aditya 的名稱,意思是“無法隱藏的人”,因此是太陽)。當 Devas(眾神)聽說他們的技能時,他們派 Agni 到他們那裡,吩咐他們用 Devas 的工匠 Tvashtar 的一個杯子建造四個杯子。當 Ribhus 成功地完成了這項任務時,天神們接待了他們,給了他們永生,並允許他們分享他們的獻祭。
HYMN XX. Ṛbhus.. |
讚美詩 20 Ṛbhus. |
|
(1) |
अ॒यम्। दे॒वाय॑। जन्म॑ने। स्तोमः॑। विप्रे॑भिः। आ॒स॒या। अका॑रि। र॒त्न॒ऽधात॑मः॥
ayam | devāya | janmane | stomaḥ | viprebhiḥ | āsayā | akāri | ratna-dhātamaḥ
FOR the Celestial Race this song of praise which gives wealth lavishly Was made by singers with their lips. |
對於天族,這首慷慨地給予財富的讚美歌是由歌手用他們的嘴唇創作的。
Rbhus 是 Sudhanvan 的三個兒子,Sudhanvan 是 Angiras 的後裔(Nitimanjari 說是兒子),分別名為 Rbhu、Vibhu 和 Vaja,並統稱為 Rbhus,來自長輩的名字。通過他們勤奮的善行——svapas (su-apas),他們獲得了神性,行使了超人的力量,並有資格接受讚美和崇拜。它們應該居住在太陽球體中,並且它們與太陽光線有一種模糊的區別;但無論是否典型,它們都證明了在早期承認人可以成為神靈的學說。 |
(2) |
ये। इन्द्रा॑य। व॒चः॒ऽयुजा॑। त॒त॒क्षुः। मन॑सा। हरी॒ इति॑। शमा॑ईभिः। य॒ज्ञम्। आ॒श॒त॒॥
ye | indrāya | vacaḥ-yujā | tatakṣuḥ | manasā | harī iti | śamāībhiḥ | yajñam | āśata
They who for Indra, with their mind, formed horses harnessed by a word, Attained by works to sacrifice. |
他們為因陀羅,用他們的思想,塑造了一匹以言語所駕馭的馬,通過工作獲得獻祭。 |
(3) |
तक्ष॑न्। नास॑त्याभ्याम्। परि॑ऽज्मानम्। सु॒ऽखम्। रथ॑म्। तक्ष॑न्। धे॒नुम्। स॒बः॒ऽदुघा॑म्॥
takṣan | nāsatyābhyām | pari-jmānam | su-kham | ratham | takṣan | dhenum | sabaḥ-dughām
They for the two Nasatyas wrought a light car moving every way: They formed a nectar-yielding cow. |
他們為兩個 Nasatyas(Ashvins;雙馬童) 製造了一輛四處行駛的輕型馬車:他們組成了一頭產花蜜的母牛。 |
(4) |
युवा॑ना। पि॒तरा॑। पुन॒रिति॑। स॒त्यऽम॑न्त्राः। ऋ॒जू॒ऽयवः॑। ऋ॒भवः॑। वि॒ष्टी। अ॒क्र॒त॒॥
yuvānā | pitarā | punariti | satya-mantrāḥ | ṛjū-yavaḥ | ṛbhavaḥ | viṣṭī | akrata
he Rbhus with effectual prayers, honest, with constant labour, made Their Sire and Mother young again. |
Rbhus 通過有效的祈禱(真實有效的咒語)、誠實和不斷的努力,使他們的父親和母親再次年輕。 |
(5) |
सम्। वः॒। मदा॑सः। अ॒ग्म॒त॒। इन्द्रे॑ण। च॒। म॒रुत्व॑ता। आ॒दि॒त्येभिः॑। च॒। राज॑ऽभिः॥
sam | vaḥ | madāsaḥ | agmata | indreṇa | ca | marutvatā | ādityebhiḥ | ca | rāja-bhiḥ
Together came your gladdening drops with Indra by the Maruts girt, With the Adityas, with the Kings. |
與Maruts連結的因陀羅,與阿迪亞斯,與國王一起,以你的喜悅之情一起降臨。 |
(6) |
उ॒त। त्यम्। च॒म॒सम्। नव॑म्। त्वष्टुः॑। दे॒वस्य॑। निःऽकृ॑तम्। अक॑र्त। च॒तुरः॑। पुन॒रिति॑॥
uta | tyam | camasam | navam | tvaṣṭuḥ | devasya | niḥ-kṛtam | akarta | caturaḥ | punariti
The sacrificial ladle, wrought newly by the God Tvastar’s hand- Four ladles have ye made thereof. |
獻祭用勺子,由 **Tvastar 神之手新鍛造而成——你們用它做了四個勺子。
|
(7) |
ते। नः॒। रत्ना॑नि। ध॒त्त॒न॒। त्रिः। आ। साप्ता॑नि। सु॒न्व॒ते। एक॑म्ऽएकम्। सु॒श॒स्तिऽभिः॑॥
te | naḥ | ratnāni | dhattana | triḥ | ā | sāptāni | sunvate | ekam-ekam | suśasti-bhiḥ
Vouchsafe us wealth, to him who pours thrice seven libations, yea, to each Give wealth, pleased with our eulogies. |
賜予我們財富,給那些倒三次、七次奠酒的人,是的,給每個人財富,對我們的頌詞感到滿意。
**四個道場如 Brahmachari 和 Yagya 的儀式等的行為分為三種類型,這對所有人類來說都是合適的,它們應該通過意、語、身正確地完成。這樣就有七個業力,執行它們的人通過從教育和知識中獲得寶石而感到快樂,他們應該完成或完成每個業力並開始另一個業力,按照這個順序,和平與努力。繼續消耗所有的行為 |
(8) |
अधा॑रयन्त। वह्न॑यः। अभ॑जन्त। सु॒ऽकृ॒त्यया॑। भा॒गम्। दे॒वेषु॑। य॒ज्ञिय॑म्॥
adhārayanta | vahnayaḥ | abhajanta | su-kṛtyayā | bhāgam | deveṣu | yajñiyam
As ministering Priests they held, by pious acts they won themselves, A share in sacrifice with Gods. |
作為祭司,他們通過虔誠的行為贏得了自己,與眾神分享了獻祭。 |
**Tvasta,在 Pauranika 神話中,是眾神的木匠或工匠;所以 Sayana 談到他時說,他是一位神,其與眾神相關的職責是木工 - devasambandhih taksanavyaparah。他是否具有比文本典故更具決定性描述的吠陀權威,沒有出現。他稱 Rbhus 為 Tvasta Tvastuh sisyah Rbhavah 的門徒也是如此。文中歸因於他們的行為,將一勺變成四勺,可能更多地是指奠酒對象的一些創新,而不是僅僅用於倒出 Soma 汁的木勺的倍增。Nitimanjari 說,Agni 參加了 Rbhus 慶祝的獻祭,成為他們中的一員,因此他們將勺子變成四倍,以便每個人都可以分享自己的一份。