HYMN XXXVI. Agni. |
讚美詩 36阿耆尼 |
|
(1) |
पर वो यह्वं पुरूणां विशां देवयतीनाम | अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते ||
pra vo yahvaṃ purūṇāṃ viśāṃ devayatīnām | aghniṃ sūktebhirvacobhirīmahe yaṃ sīmidanya īḷate ||
WITH words sent forth in holy hymns, Agni we supplicate, the Lord |
我們用神聖的讚美詩發出的話,Agni(阿耆尼),我們懇求,許多家庭的主,他們適當地侍奉眾神,是的,其他人也讚美他。
喻: 作為博學的人,確定知道無所不在的上帝的屬性,教導他人關於他並敦促他們榮耀他,所以我們也彰顯他的榮耀和屬性。正如上帝通過火和其他物質的創造和保存來賜予眾生幸福一樣,同樣,我們也應該努力使眾生幸福。這個你應該很清楚 |
(2) |
जनासो अग्निं दधिरे सहोव्र्धं हविष्मन्तो विधेम ते | स तवं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ||
janāso aghniṃ dadhire sahovṛdhaṃ haviṣmanto vidhema te | sa tvaṃ no adya sumanā ihāvitā bhavā vājeṣu santya ||
Men have won Agni, him who makes their strength abound: we, with oblations, worship thee. |
人們贏得了 Agni,他使他們的力量無所不在:我們以祭品崇拜你。偉大的天啊,今天你就是我們仁慈的幫助者。
|
(3) |
पर तवा दूतं वर्णीमहे होतारं विश्ववेदसम | महस्ते सतो वि चरन्त्यर्चयो दिवि सप्र्शन्ति भानवः ||
pra tvā dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam | mahaste sato vi carantyarcayo divi spṛśanti bhānavaḥ ||
Thee for our messenger we choose, thee, the Omniscient, for our Priest. |
我們選擇你作為我們的使者,你,全知者,作為我們的祭司。萬能的你的火焰四處蔓延:你的光輝直達天空。
|
(4) |
देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं परत्नमिन्धते |
devāsastvā varuṇo mitro aryamā saṃ dūtaṃ pratnamindhate | viśvaṃ so aghne jayati tvayā dhanaṃ yaste dadāśa martyaḥ ||
The Gods enkindle thee their ancient messenger,—Varuṇa, Mitra, Aryaman. |
眾神為你點亮了他們古老的使者——伐樓那、密陀羅、①Aryaman。那些凡人,哦! Agni,通過你獲得了所有的財富,他向你傾注了祭品。 |
(5) |
मन्द्रो होता गर्हपतिरग्ने दूतो विशामसि | तवे विश्वा संगतानि वरता धरुवा यानि देवा अक्र्ण्वत ||
mandro hotā ghṛhapatiraghne dūto viśāmasi | tve viśvā saṃghatāni vratā dhruvā yāni devā akṛṇvata ||
Thou, Agni, art a cheering Priest, Lord of the House, men's messenger: |
你,阿格尼,是一位歡快的祭司,祭司之主,人類的使者:眾神所製定的所有永恆的崇高法令,聚集在一起,在你身上匯眾。 |
(6) |
तवे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः | सत्वं नो अद्य सुमना उतापरं यक्षि देवान सुवीर्या ||
tve idaghne subhaghe yaviṣṭhya viśvamā hūyate haviḥ | satvaṃ no adya sumanā utāparaṃ yakṣi devān suvīryā ||
In thee, the auspicious One, O Agni, youthfullest, each sacred gift is offered up: |
在你裡面,吉祥的那一位,哦 Agni,最年輕的,每一個神聖的禮物都被獻上:今天和以後,仁慈的,敬拜你,我們的神,我們可以有英雄般的兒子。 |
(7) |
तं घेमित्था नमस्विन उप सवराजमासते | होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति सरिधः ||
taṃ ghemitthā namasvina upa svarājamāsate | hotrābhiraghniṃ manuṣaḥ samindhate titirvāṃso ati sridhaḥ ||
To him in his own splendour bright draw near in worship the devout. |
在他自己的光輝中,虔誠的人在崇拜中接近他。人們用獻祭的禮物點燃阿耆尼,戰勝了敵人。 |
(8) |
घनन्तो वर्त्रमतरन रोदसी अप उरु कषयाय चक्रिरे | भुवत कण्वे वर्षा दयुम्न्याहुतः करन्ददश्वो गविष्टिषु ||
ghnanto vṛtramataran rodasī apa uru kṣayāya cakrire | bhuvat kaṇve vṛṣā dyumnyāhutaḥ krandadaśvo ghaviṣṭiṣu ||
Vṛtra they smote and slew, and made the earth and heaven and firmament a wide abode. |
Vṛtra 他們擊打和殺戮,使大地、天堂和蒼穹成為一個寬闊的居所。光榮的公牛,被召喚,站在 ②Kaṇva 的身邊:大聲嘶叫著駿馬在爭鬥中尋找牛。 |
(9) |
सं सीदस्व महानसि शोचस्व देववीतमः | वि धूममग्ने अरुषं मियेध्य सर्ज परशस्त दर्शतम ||
saṃ sīdasva mahānasi śocasva devavītamaḥ | vi dhūmamaghne aruṣaṃ miyedhya sṛja praśasta darśatam ||
Seat thee, for thou art mighty; shine, best entertainer of the Gods. |
坐下吧,因為你是強大的;閃耀,眾神最好的藝人。不愧為聖食,烈火讚歎!鬆了煙,紅潤好看。 |
(10) |
यं तवा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन | यं कण्वो मेध्यातिथिर्धनस्प्र्तं यं वर्षा यमुपस्तुतः ||
yaṃ tvā devāso manave dadhuriha yajiṣṭhaṃ havyavāhana | yaṃ kaṇvo medhyātithirdhanaspṛtaṃ yaṃ vṛṣā yamupastutaḥ ||
Bearer of offerings, whom, best sacrificing Priest, the Gods for Manu's sake ordained; |
祭品的承載者,最好的祭祀祭司,眾神為了瑪努的緣故而任命;Kaṇva,Medhyātithi 使之成為財富之源,以及Vṛṣan 和 Upastuta。 |
(11) |
यमग्निं मेध्यातिथिः कण्व ईध रतादधि | तस्य परेषो दीदियुस्तमिमा रचस्तमग्निं वर्धयामसि ||
yamaghniṃ medhyātithiḥ kaṇva īdha ṛtādadhi | tasya preṣo dīdiyustamimā ṛcastamaghniṃ vardhayāmasi ||
Him, Agni, whom Medhyātithi, whom Kaṇva kindled for his rite, |
他,Agni,Medhyātithi,Kaṇva 為他的儀式點燃了他,他是我們的讚美歌曲,他,Agni,我們讚美:他的力量閃耀著卓越。 |
(12) |
रायस पूर्धि सवधावो.अस्ति हि ते.अग्ने देवेष्वाप्यम | तवंवाजस्य शरुत्यस्य राजसि स नो मर्ळ महानसि ||
rāyas pūrdhi svadhāvo.asti hi te.aghne deveṣvāpyam | tvaṃvājasya śrutyasya rājasi sa no mṛḷa mahānasi ||
Make our wealth perfect thou, O Agni, Lord divine: for thou hast kinship with the Gods. |
讓我們的財富變得完美,O Agni,神聖的主:因為你與眾神有血緣關係。你作為國王統治著舉世聞名的力量:善待我們,因為你是偉大的。 |
(13) |
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता | ऊर्ध्वोवाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ||
ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā | ūrdhvovājasya sanitā yadañjibhirvāghadbhirvihvayāmahe ||
Stand up erect to lend us aid, stand up like Savitar the God: |
站起來幫助我們,像上帝薩維塔一樣站起來:我們用藥膏和牧師大聲呼喚我們作為力量的給予者,在你身上。 |
(14) |
ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह | कर्धी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः ||
ūrdhvo naḥ pāhyaṃhaso ni ketunā viśvaṃ samatriṇaṃ daha | kṛdhī na ūrdhvāñcarathāya jīvase vidā deveṣu no duvaḥ ||
Erect, preserve us from sore trouble; with thy flame burn thou each ravening demon dead. |
直立起來,保護我們免受痛苦;用你的火焰燒死你每一個貪婪的惡魔。把我們舉起來,讓我們可以行走和生活:這樣你就會在眾神中找到我們的崇拜。 |
(15) |
पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः | पाहि रीषत उत वा जिघांसतो बर्हद्भानो यविष्ठ्य ||
pāhi no aghne rakṣasaḥ pāhi dhūrterarāvṇaḥ | pāhi rīṣata uta vā jighāṃsato bṛhadbhāno yaviṣṭhya ||
Preserve us, Agni, from the fiend, preserve us from malicious wrong. |
保護我們,阿耆尼,遠離惡魔,保護我們免受惡意傷害。救我們脫離那些想傷害我們或殺死我們的人,最年輕的,你帶著崇高的光芒。 |
(16) |
घनेव विष्वग वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुक | यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत ||
ghaneva viṣvagh vi jahyarāvṇastapurjambha yo asmadhruk | yo martyaḥ śiśīte atyaktubhirmā naḥ sa ripurīśata ||
Smite down as with a club, thou who hast fire for teeth, smite thou the wicked, right and left. |
像用棍子一樣打下去,你這個以火為牙的人,打左右兩邊的惡人。不要讓在夜間密謀反對我們的人,也不要讓任何敵人戰勝我們。 |
(17) |
अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम | अग्निः परावन मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम ||
aghnirvavne suvīryamaghniḥ kaṇvāya saubhagham | aghniḥ prāvan mitrota medhyātithimaghniḥ sātā upastutam ||
Agni hath given heroic might to Kaṇva, and felicity: |
Agni 已將英勇的力量和幸福賦予了 Kaṇva: Agni 幫助了我們的朋友,幫助了 Medhyātithi,幫助了 Upastuta 獲勝 |
(18) |
अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे | अग्निर्नयन नववास्त्वं बर्हद्रथं तुर्वीतिं दस्यवे सहः ||
aghninā turvaśaṃ yaduṃ parāvata ughrādevaṃ havāmahe | aghnirnayan navavāstvaṃ bṛhadrathaṃ turvītiṃ dasyave sahaḥ ||
We call on Ugradeva, Yadu, Turvaśa, by means of Agni, from afar; |
我們從遠處通過阿耆尼拜訪 ③Ugradeva、④Yadu、⑤Turvaśa;阿耆尼,帶來 Navavastva 和 Bṛhadratha, Turvīti,去制服敵人。 |
(19) |
नि तवामग्ने मनुर्दधे जयोतिर्जनाय शश्वते | दीदेथ कण्व रतजात उक्षितो यं नमस्यन्ति कर्ष्टयः ||
ni tvāmaghne manurdadhe jyotirjanāya śaśvate | dīdetha kaṇva ṛtajāta ukṣito yaṃ namasyanti kṛṣṭayaḥ ||
Manu hath stablished thee a light, Agni, for all the race of men: |
瑪努為你建立了一道光,阿耆尼,為所有的人類種族:從法律中產生,以油為燃料,你為 Kaṇva 點燃了你,你是人們所尊敬的。 |
(20) |
तवेषासो अग्नेरमवन्तो अर्चयो भीमासो न परतीतये | रक्षस्विनः सदमिद यातुमावतो विश्वं समत्रिणं दह ||
tveṣāso aghneramavanto arcayo bhīmāso na pratītaye | rakṣasvinaḥ sadamid yātumāvato viśvaṃ samatriṇaṃ daha ||
he flames of Agni full of splendour and of might are fearful, not to be approached. |
充滿光彩和力量的阿格尼之火令人生畏,不可靠近。永遠吞噬所有的惡魔和巫師,吞噬你每一個吞噬的惡魔。 |
- Aryaman(梵語:अर्यमन्,羅馬化:Āryaman)是早期吠陀印度教神靈之一。他的名字表示“生活夥伴”、“密友”、“夥伴”、“玩伴”或“夥伴”。他是阿迪提亞 (adityas) 的父親和母親迦葉波 (Kashyapa) 和阿底提 (Aditi) 的第三個兒子,被描繪為上午的太陽圓盤。他是習俗之神,掌管著各種吠陀部落和人民的習俗。在梨俱吠陀中,Aryaman 被描述為母馬和種馬的保護者,據說銀河系 (aryamṇáḥ pánthāḥ) 是他的道路。 Aryaman 通常與 Varuna-Mitra、Bhaga、Bṛhaspati 和其他 adityas 和 asuras 一起被調用。根據格里菲斯 (Griffith) 的說法,梨俱吠陀 (Rigveda) 還表明,雅利安曼 (Aryaman) 是與密陀羅 (Mitra) 和伐樓那 (Varuna) 並駕齊驅的至高神明。根據梨俱吠陀的說法,傳統上被認為是梨俱吠陀中最重要神靈的因陀羅被要求從雅利安曼那裡獲得恩賜和禮物。印度教的婚姻誓言是通過調用 Aryaman 作為事件的見證來執行的。Aryaman 也是熱情好客的風俗之神。
- Kaṇva:
Kanva 或 Kanwa(梵語:कण्व káṇva),也稱為 Karnesh,是 Treta Yuga 的一位古老的印度教 rishi(印度教的後吠陀傳統將 rishis 視為“偉大的瑜伽士”或“聖人”),Rig Veda 的一些讚美詩被歸因於他。他是 Angirasas (在梨俱吠陀中被描述為神聖知識的老師、人神之間的調解人)之一.他被稱為 Ghora 的兒子,但這個血統屬於 Pragatha Kanva,後來的 Kanva 有很多。然而,古往世書對他有其他不同的血統,一個是阿帕拉提拉塔的兒子和馬蒂納拉國王的孫子,另一個是阿賈米達的兒子,他是阿帕提拉塔(Atiratha)的兄弟坦甦的第九代後裔,或與 Matinara 同時代的 Ajamidha。這最後一個似乎是現代共識。他有時被列入七賢者名單(Saptarishis)。 [1] Kanva 有一個兒子 Medhatithi。Kanva (Karnesh) 也是 Shukla Yajur Veda 的 Vedic shakha 創始人的名字,因此是印度教神學分支 Kanva Shakha 的名字。Kanva (Karnesh) 也是幾位王子和王朝創始人以及幾位作者的名字。Kanvas (Karnesh) 是 Vasudeva Kanva 國王(公元前 1 世紀)的後裔。Kanvas 也是一種精神,Atharva Veda 的讚美詩 2.25 被用作魅力
- Ugradeva
在梨俱吠陀中與 Turvaśa 和 Yadu 一起被提及,顯然是作為強大的保護者。這個名字也出現在 Pañcaviṃśa Brāhmaṇa 和 Taittiriya Aranyaka 中,在那裡他被稱為 Rājani 並被稱為 kilāsa。
- Yadu
亞度(梵文:Yadu m.)國王和他的王國的名字。月球部落 Yayati 國王的兒子,也是 Krishna 出生的 Yadavas 血統的創始人。他拒絕接受修克拉聖人對他父親的詛咒。於是他的父親就罵他:“你的後代將沒有土地。” 儘管如此,他的父親還是將他王國的南部土地遺贈給他,他的子孫後代興旺發達。
- Turvaśa
Turwasha,梵語 तुर्वश turvaśa,m. 古代英雄的名字。Turwasha 是 Turvasha 的另一種拼寫。Devayani 的 Yayati 之子。他不肯承受父親早衰的詛咒,父親因此詛咒他的後代不應該“有統治權”。他的父親將他的部分王國割讓給了他,但在幾代人之後,他的血統與他的兄弟 Puru 的血統融合在一起,Puru 背負了他父親的詛咒一段時間。