大約有十首讚美詩是獻給蘇裡亞的。由於這個名字既指太陽又指神,蘇利耶是太陽神中最具體的一位,他與發光體的連結總是存在於預言家的腦海中。蘇利耶之眼曾多次被提及;但蘇利耶本人也常被稱為密特拉和伐樓那、阿格尼和眾神的眼睛。他目光遠大,洞察一切,是全世界的眼目;他能看見一切眾生,以及凡人的善行和惡行。他激勵人們去開展他們的活動。祂是所有移動或靜止的事物的靈魂或守護者。他的馬車由一匹名為 etasá 的駿馬或七匹名為 hárit bays 的敏捷母馬牽引。
HYMN L. Sūrya. |
讚美詩 50 蘇利耶(太陽神) |
|
1 |
उदु तयं जातवेदसं देवं वहन्ति केतवः |
udu tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ |
HIS bright rays bear him up aloft, the God who knoweth all that lives, |
他明亮的光芒將他高高舉起,那知道一切眾生的神,蘇利耶,讓所有人都可以注視他。 |
2 |
अप तये तायवो यथा नक्षत्रा यन्त्यक्तुभिः |
apa tye tāyavo yathā nakṣatrā yantyaktubhiḥ |
The constellations pass away, like thieves, together with their beams, |
星座連同它們的光芒,像小偷一樣在無所不在的太陽面前消逝。 |
3 |
अद्र्श्रमस्य केतवो वि रश्मयो जनाननु |
adṛśramasya ketavo vi raśmayo janānanu |
His herald rays are seen afar refulgent o’er the world of men, |
遠遠望去,他的先驅光芒閃耀在人類的世界之上,就像熊熊燃燒的火焰。 |
4 |
तरणिर्विश्वदर्शतो जयोतिष्क्र्दसि सूर्य |
taraṇirviśvadarśato jyotiṣkṛdasi sūrya |
Swift and all beautiful art thou, O Sūrya, maker of the light, |
蘇利耶啊,你是光的創造者,你敏捷又美麗,照亮了整個光輝的國度。 |
5 |
परत्यं देवानां विशः परत्यङङ उदेषि मानुषान |
pratyaṃ devānāṃ viśaḥ pratyaṅṅ udeṣi mānuṣān |
Thou goest to the hosts of Gods, thou comest hither to mankind, |
你走向眾神的軍隊,你來到人類這裡,這裡有一切光明可供瞻望。 |
6 |
येना पावक चक्षसा भुरण्यन्तं जनाननु |
yenā pāvaka cakṣasā bhuraṇyantaṃ janānanu |
With that same eye of thine wherewith thou lookest brilliant Varuṇa, |
你用那雙眼睛,看著輝煌的Varuṇa(天空,雨水及天海之神),看著忙碌的人類。 |
7 |
वि दयामेषि रजस पर्थ्वहा मिमानो अक्तुभिः |
vi dyāmeṣi rajas pṛthvahā mimāno aktubhiḥ |
Traversing sky and wide mid-air, thou metest with thy beams our days, |
穿越天空和廣闊的半空,你用你的光芒迎接我們的日子,太陽,看見萬物的誕生。 |
8 |
सप्त तवा हरितो रथे वहन्ति देव सूर्य |
sapta tvā harito rathe vahanti deva sūrya |
Seven Bay Steeds harnessed to thy car bear thee, O thou farseeing One, |
七匹海灣駿馬套在你的車上載著你,哦,你這有遠見的神,蘇利耶,頭髮光彩照人。 |
9 |
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः |
ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ |
Sūrya hath yoked the pure bright Seven, the daughters of the car; with these, |
蘇利耶(Sūrya)與純潔明亮的七人(女兒)聯姻;帶著他自己親愛的團隊,他繼續前進。 |
10 |
उद वयं तमसस परि जयोतिष पश्यन्त उत्तरम |
ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram |
Looking upon the loftier light above the darkness we have come |
望著黑暗之上的崇高光明,我們來到了蘇利耶,諸神之中的神,最卓越的光明。 |
11 |
उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम |
udyannadya mitramaha ārohannuttarāṃ divam |
Rising this day, O rich in friends, ascending to the loftier heaven, |
哦,富有的朋友們,今天起床,上升到更高的天堂,Sūrya消除我的心中的障礙,從我身上奪走我的黃色色調。 |
12 |
शुकेषु मे हरिमाणं रोपणाकासु दध्मसि |
śukeṣu me harimāṇaṃ ropaṇākāsu dadhmasi |
To parrots and to starlings let us give away my yellowness, |
讓我們把我的黃色交給鸚鵡和椋鳥,或是讓我們把我的黃色轉移到Haritāla(哈里塔拉)樹上。 |
13 |
उदगादयमादित्यो विश्वेन सहसा सह |
udaghādayamādityo viśvena sahasā saha |
With all his conquering vigour this Āditya hath gone up on high, |
憑藉他征服一切的力量,Āditya已升上高天,將我的敵人交到我手中:讓我不要成為我敵人的獵物。 |