Rig Veda(梨俱吠陀)-Book 1(第一冊)-Suk

宇宙也被認為分為天地兩部分,阿耆尼有時被認為有兩個起源,事實上,阿格尼專門被稱為“dvi-jánman”,有兩次出生。由於阿格尼在許多住宅中被點燃,據說它也有許多次出生。阿耆尼(Agni)比任何其他神靈與人類生活的聯繫更為密切。他是唯一被稱為 grhá-pati(居士) 之主的神,並且經常被稱為人類住宅中的客人 (átithi)。他是一位不朽的仙人,居住在凡人之中。因此,他被稱為人類最近的親屬。他最常被描述為父親,有時也被描述為崇拜者的兄弟,甚至兒子。他既把人的祭品帶到神面前,也把神帶來祭祀。因此,他是一位典型的使者(dutá),被諸神和人類任命為「祭品攜帶者」。

Rig Veda(梨俱吠陀)-Book 1(第一冊)-Suk

1-59-1     

वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृता मादयन्ते वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनाँ उपमिद्ययन्थ

vayā id agne agnayas te anye tve viśve amṛtā mādayante | vaiśvānara nābhir asi kṣitīnāṃ sthūṇeva janām̐ upamid yayantha |       Whatever other fires there may be, they are but ramifications, Agni, of you; but they all rejoice, being immortal in you; you, Vaiśvānara, are the navel of men, and suppor tthem like a deep-plural nted column

無論還有什麼其他的火焰,它們都不過是你的子系,阿耆尼;但他們都因你而不朽而歡欣鼓舞;你,Vaiśvānara(阿耆尼的另一個稱號;代表著消化之火),是人類的肚臍,像一根深耕的柱子一樣支撐著他們

 

1-59-2     

मूर्धा दिवो नाभिरग्निः पृथिव्या अथाभवदरती रोदस्योः तं त्वा देवासोऽजनयन्त देवं वैश्वानर ज्योतिरिदार्याय

mūrdhā divo nābhir agniḥ pṛthivyā athābhavad aratī rodasyoḥ | taṃ tvā devāso 'janayanta devaṃ vaiśvānara jyotir id āryāya ||   Agni, the head of heaven, the navel of earth, became the ruler over both earth and heaven; all the gods engendered you, Vaiśvānara, in the form of light, for the venerable sage.

阿耆尼,是天之首,地之臍,成為天地的統治者。Vaiśvānara,諸神以光的形式為可敬的聖人創造了你。

 

1-59-3

सूर्ये रश्मयो ध्रुवासो वैश्वानरे दधिरेऽग्ना वसूनि या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा

ā sūrye na raśmayo dhruvāso vaiśvānare dadhire 'gnā vasūni | yā parvateṣv oṣadhīṣv apsu yā mānuṣeṣv asi tasya rājā ||     Treasures were deposited in the Agni, Vaiśvānara, like the permanent rays (of light) in the sun; you are the sovereign of all the treasures that exist in the mountains, in the herbs, in the waters, or amongst men.

寶藏存放在阿耆尼(Agni)、Vaiśvānara之中,就像太陽中永恆的光芒一樣;你是山中、草叢中、水中或人類中所有寶藏的主宰。

 

1-59-4     

बृहती इव सूनवे रोदसी गिरो होता मनुष्यो दक्षः स्वर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नृतमाय यह्वीः

bṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ | svarvate satyaśuṣmāya pūrvīr vaiśvānarāya nṛtamāya yahvīḥ || Heaven and earth expanded as it were for their son. The experienced sacrificer recites, like a bard, many ancient and copious praises addressed to the graceful-moving, truly-vigorous, and all-guiding Vaiśvānara.

天與地為他們的兒子而擴張。經驗豐富的祭祀者像吟遊詩人一樣,背誦許多古老而豐富的讚美詩,頌詞優雅動人、真正充滿活力、一切都指引著Vaiśvānara

 

1-59-5     

दिवश्चित्ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम् राजा कृष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ

divaś cit te bṛhato jātavedo vaiśvānara pra ririce mahitvam | rājā kṛṣṭīnām asi mānuṣīṇāṃ yudhā devebhyo varivaś cakartha || Vaiśvānara, who knows all that are born, your magnitude has exceeded that of the spacious heaven; you are the monarch of manu-descended men; you have regained for the gods in battle, the wealth (carries off by the asuras).

Vaiśvānara,知道一切出生者,你的偉大超越了廣闊的天堂;你是manu後裔的君主;你在戰鬥中為諸神奪回了被阿修羅奪走的財富。

 

1-59-6     

प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचन्ते वैश्वानरो दस्युमग्निर्जघन्वाँ अधूनोत्काष्ठा अव शम्बरं भेत्

pra nū mahitvaṃ vṛṣabhasya vocaṃ yam pūravo vṛtrahaṇaṃ sacante | vaiśvānaro dasyum agnir jaghanvām̐ adhūnot kāṣṭhā ava śambaram bhet || I extol the greatness of that showerer of rain whom men celebrate as the slayer of Vṛtra; the Agni, Vaiśvānara, slew the stealer (of the waters) and sent them down (upon earth), and clove the (obstructing) cloud.

我頌揚那傾盆大雨的偉大,人們頌揚他是Vṛtra的殺手;阿耆尼(Vaiśvānara)殺死了水的偷竊者,並將他們打下到地球上,並劈開了阻礙的雲。

 

1-59-7     

वैश्वानरो महिम्ना विश्वकृष्टिर्भरद्वाजेषु यजतो विभावा शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सूनृतावान्

vaiśvānaro mahimnā viśvakṛṣṭir bharadvājeṣu yajato vibhāvā | śātavaneye śatinībhir agniḥ puruṇīthe jarate sūnṛtāvān ||    Vaiśvānara by his magnitude is all men, and is to be worshipped as the diffuser of manifold light in offerings of nutritious viands; Agni, the speaker of truth, praises with many commendations Puruṇītha, the son of Śātavani

Vaiśvānara的偉大在於他是所有人,並且在營養豐富的食物供奉中作為多種光明的擴散者而受到崇拜。阿耆尼,真理的言說者,對Śātavani的兒子Puruṇītha(一位祭師的名字)給予了許多讚揚

arrow
arrow
    創作者介紹
    創作者 khapima 的頭像
    khapima

    法,無界,不思議

    khapima 發表在 痞客邦 留言(0) 人氣()