Rig Veda(梨俱吠陀)-Book 1(第一冊)-Suk

1-60-1     

वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा

vahniṃ yaśasaṃ vidathasya ketuṃ suprāvyaṃ dūtaṃ sadyoartham | dvijanmānaṃ rayim iva praśastaṃ rātim bharad bhṛgave mātariśvā ||

Rātim bhṛguṇām, son of the Bhṛgus; or, the wind brought Agni to the sage Bhṛgu, as a friend (rāti); cf. arāti = enemy, one who is not a friend. Offspring of two parents: eigher of heaven and earth, or of the two pieces of wood

Rātim bhṛguṇam

Bhṛgus之子(聖人之一);或者,風將阿耆尼(Agni)帶到聖人Bhṛgu那裡,作為朋友

(①rāti);參見 arāti = 敵人,不是朋友的人。兩親之子:天地之父,或兩木之子

Ratiरति,「快樂、享受」):根據《杜爾伽普賈塔特瓦》,在Āvaraṇapūjā(「女神循環崇拜」或「杜爾伽的隨從」)期間要崇拜的六十四個瑪特之一的名稱。應以五優婆羅或香水和鮮花來供奉它們。

 

 

1-60-2     

अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये मर्ताः दिवश्चित्पूर्वो न्यसादि होतापृच्छ्यो विश्पतिर्विक्षु वेधाः

asya śāsur ubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ | divaś cit pūrvo ny asādi hotāpṛcchyo viśpatir vikṣu vedhāḥ ||        The priests conduct the yajamāna to the plural ce where the fire has been prepared, before the break of day, by the adhvaryu. The text has: ubayāsaḥ, the both; this is explained as either gods and men or the ministering priests and their employer, the yajamāna. uśijo ye ca martaḥ = kāmayamānāḥ devāḥ, those who are to be wished for, the gods;

 

祭司們在天亮前到adhvaryu(指參加祭祀的祭司)準備好火的祭場舉行了祭祀活動。

(文本有:ubayāsaḥ,兩者;這被解釋為神和人,或是供職的祭司和他們的雇主,yajamānauśijo ye ca martaḥ = kāmayamānāḥ devāḥ,那些被祈求的人,眾神;)

Uṣijaḥ = medhāvinaḥ,智者或祭司

Rig Veda(梨俱吠陀)-Book 1(第一冊)-Suk

1-60-3     

तं नव्यसी हृद जायमानमस्मत्सुकीर्तिर्मधुजिह्वमश्याः यमृत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त

taṃ navyasī hṛda ā jāyamānam asmat sukīrtir madhujihvam aśyāḥ | yam ṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta ||  

May our newest celebration come before that Agni, who is sweet-tongued, and is to be engendered in the heart; whom men, the descendants of Manu, sacrificing and presenting oblations to him, beget in the time and battle.

願我們最新的慶祝活動在阿耆尼面前到來,阿耆尼是甜言蜜語的,並且將在心中產生;人類,即Marus的後裔,在時間和戰鬥之中,為他祭祀和奉祭而誕生。

 

1-60-4     

उशिक्पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु दमूना गृहपतिर्दम आँ अग्निर्भुवद्रयिपती रयीणाम्

uśik pāvako vasur mānuṣeṣu vareṇyo hotādhāyi vikṣu | damūnā gṛhapatir dama ām̐ agnir bhuvad rayipatī rayīṇām ||    

 

Agni, the desirable, the purifying, the giver of dwellings, the excellent, the invoker (of the gods) has been plural ced (upon the altar) among men; may he be inimical (to our foes), the protector of (our) dwellings and the guardian of the treasures in (this) mansion.”

阿耆尼(Agni),是令人嚮往的,淨化的,是住所的給予者,卓越的,眾神的祈求者,在人類中被供奉在祭壇上;願他對我們的敵人充滿敵意,是我們的住宅保護者和這座宅邸中寶藏的守護者。

 

1-60-5     

तं त्वा वयं पतिमग्ने रयीणां प्र शंसामो मतिभिर्गोतमासः आशुं वाजम्भरं मर्जयन्तः प्रातर्मक्षू धियावसुर्जगम्यात्

taṃ tvā vayam patim agne rayīṇām pra śaṃsāmo matibhir gotamāsaḥ | āśuṃ na vājambharam marjayantaḥ prātar makṣū dhiyāvasur jagamyāt ||  

 

We, born of the race of Gotama, praise you, Agni, with acceptable (hymns), as the lord of riches; rubbing you, the bearer of oblations, (as a rider rubs down), a horse; may he who has acquired wealth by sacred rites, come hither quickly in the morning

我們,誕生在Gotama(喬達摩)種族,用合適的讚美詩來讚美你。阿耆尼,作為財富之主;緊緊跟隨你,供奉者,就像騎手緊握著一匹馬一樣;願那些透過神聖儀式獲得財富的人,早上快點來到這裡。

arrow
arrow
    創作者介紹
    創作者 khapima 的頭像
    khapima

    法,無界,不思議

    khapima 發表在 痞客邦 留言(0) 人氣()